Pinched Sanskrit Meaning
अस्थिपूर्ण, अस्थिमत्, अस्थिमय, नासिक्य
Definition
यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यः अतीव कृशः अस्ति।
नासिकायाः जातः नासिकायां भवम् वा।
Example
द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
म इति नासिक्यं व्यञ्जनम् अस्ति।
Preface in SanskritJudge in SanskritGenerosity in SanskritReflect in SanskritInefficiency in SanskritHirudinean in SanskritHuman Race in SanskritGreatness in SanskritProfit in SanskritUnpitying in SanskritDear in SanskritFly in SanskritReadying in SanskritEnquirer in SanskritCome Back in SanskritDoorman in SanskritWell Out in SanskritHike in SanskritDrab in SanskritOdor in Sanskrit