Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pinched Sanskrit Meaning

अस्थिपूर्ण, अस्थिमत्, अस्थिमय, नासिक्य

Definition

यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यः अतीव कृशः अस्ति।
नासिकायाः जातः नासिकायां भवम् वा।

Example

द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
म इति नासिक्यं व्यञ्जनम् अस्ति।