Pinion Sanskrit Meaning
गरुत्, छदः, तनूरुहम्, पक्षः, पतत्रम्, पत्रम्, शरपक्षः
Definition
दृढं बन्धनानुकूलः व्यापारः।
बन्धनानुकूलः व्यापारः।
पिष्टस्य ईषत् निष्पीडनेन पिण्डाकारप्रदानानुकूलः व्यापारः।
वस्तूनि सङ्गृह्य पेटिकादिषु निधाय एकत्र ग्रथित्वा वा आवरणानुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।
जलस्य प्रवाहादेः अवरोधनानुकूलः जलबन्धकादेः बन्धनस्य व्यापारः ।
तन्त्रमन्त्रादेसाहाय्यपूर्वकं शक्त्यादेः निर्बन्धनान
Example
आरक्षकः बन्दिनं शृङ्खलाभिः अबध्नात्।
भ्रातृजाया चणकपिष्टं पिण्डीकरोति।
विदेशं गन्तुं रामः उपस्करम् आसिनोति।
मां गम्भीरः सङ्क्रामकः व्याधिः अग्रसत्।
सेतुं निर्मातुं सः नदीं बध्नाति ।
सः अनिष्टछायायाः रक्षितुं स्वगृहं निर्बध्नात् ।
Walkover in SanskritSolar Eclipse in SanskritBegging in SanskritBegging in SanskritBeating in SanskritOxford University in Sanskrit70 in SanskritShowroom in SanskritPurity in SanskritGo Under in SanskritWonder in SanskritPorter in SanskritStraight in SanskritHappening in SanskritMrs in SanskritFirefly in SanskritMeronym in SanskritDiminution in SanskritDrift in SanskritWary in Sanskrit