Pinky Sanskrit Meaning
कनिष्ठा
Definition
कनिष्ठा अङ्गुलिः।
सा लक्ष्मी या समुद्रमन्थने अनन्तरम् आगता।
कस्यापि अनेकासु पत्नीषु सा पदे मर्यादायां च अनुजा अस्ति।
कस्यापि अनेकासु पत्नीषु सा या पत्युः अत्यल्पं स्नेहं प्राप्नोति।
भाद्रपदशुक्लपक्षे ज्येष्ठनक्षत्रे पूज्यमाना देवी।
Example
कनिष्ठा दुर्बला अस्ति इति केचित्।
कनिष्ठा एव विष्णुना सह जातेन विवाहेन ज्येष्ठा अभवत् इति उल्लेखः प्राप्यते।
महाराज्ञ्याः वचनानुसारं राजा कनिष्ठां गृहात् बहिः निष्कासितवान्।
वृद्धकाले महाराज्ञी एव कनिष्
Objection in SanskritLeave in SanskritBeast in SanskritPertinacity in SanskritUnoriginal in SanskritRetainer in SanskritDecease in SanskritDolourous in SanskritEar in SanskritWord Picture in SanskritScrutinize in SanskritTitty in SanskritStealer in SanskritMint in SanskritEspousal in Sanskrit4th in SanskritWoody in SanskritAssist in SanskritRancour in Sanskrit10000 in Sanskrit