Pinnacle Sanskrit Meaning
चरमावस्था
Definition
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
मन्दिरादिषु शिखरे वर्तमाना घटसदृशा संरचना।
जलं यत्र स्थाप्यते तत् भाण्डम्।
हिन्दूधर्मीयाणां प्रतिकविशेषः जलकुम्भः यः पूजावसरेषु माङ्गल्यार्थे प्रतिष्ठीयते।
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
अस्य मन्दिरस्य कलशः सुवर्णस्य अस्ति।
रिक्तं घटं जलेन पूरय।
विवाहसमये मङ्गलकलशं स्थापयति।
Quarrel in SanskritSlight in SanskritSorrowfulness in SanskritProfitable in SanskritBrute in SanskritGarden Egg in SanskritEdifice in SanskritHigh-spirited in SanskritCircular in SanskritNutritive in SanskritTenacity in SanskritBeast in SanskritEmbellished in SanskritBloodsucker in SanskritShift in SanskritProduce in SanskritDolorous in SanskritButterfly in SanskritUnlearned in SanskritDocumentary in Sanskrit