Pious Sanskrit Meaning
श्रद्धावत्
Definition
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
धर्मोक्तमार्गेण जीवमानः।
यस्य मनसि श्रद्धा अस्ति।
यस्य मनसि श्रद्धा वर्तते।
यस्य निष्ठा धर्मे वर्तते।
Example
काशी इति पवित्रं स्थानम् अस्ति।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
ग्रामात् नैके श्रद्धावन्तः जनाः तीर्थयात्रां गताः।
मन्दिरस्य प्राङ्गणे नैके श्रद्धावन्तः सन्ति।
ठाकुरः श्रद्धावान् अस्ति।
Unearthly in SanskritRelieve Oneself in SanskritHorse Gram in SanskritEvening in SanskritPalatal in SanskritMending in SanskritSlowness in SanskritImbibe in SanskritContribution in SanskritGenus Datura in SanskritChinese Parsley in SanskritAbuse in SanskritCared-for in SanskritPentagon in SanskritUnavailability in SanskritBud in SanskritWaster in SanskritPuffed in SanskritRushing in SanskritAcademy in Sanskrit