Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pious Sanskrit Meaning

श्रद्धावत्

Definition

यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
धर्मोक्तमार्गेण जीवमानः।
यस्य मनसि श्रद्धा अस्ति।
यस्य मनसि श्रद्धा वर्तते।
यस्य निष्ठा धर्मे वर्तते।

Example

काशी इति पवित्रं स्थानम् अस्ति।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
ग्रामात् नैके श्रद्धावन्तः जनाः तीर्थयात्रां गताः।
मन्दिरस्य प्राङ्गणे नैके श्रद्धावन्तः सन्ति।
ठाकुरः श्रद्धावान् अस्ति।