Pipe Sanskrit Meaning
जलमोचिका, जलवाहिनी
Definition
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
काष्ठस्य धातोः वा तद् उपकरणं यस्य अग्रे मत्स्यबन्धनार्थे सूचिः अस्ति।
सभासु श्रोतॄन् उद्दिश्य स्वविचारप्रकटीकरणानुकूलः व्यापारः।
द्वयोः अथवा बहूनां जनानां किम् अपि विषयम् अधिकृत्य परस्परभाषणानुकूलः व्यापारः।
यस्मिन् बाणानि तूण्यन्ते।
आस्यप्रयत्नाभ्यां मुख
Example
श्यामः वेणुं वादयति।
विरामे श्यामः पलावं गृहीत्वा तडागं गच्छति।
मुख्यः अतिथिः विनयम् अधिकृत्य अभ्यभाषत।
वयं सर्वे भवतः विषये एव सम्प्रवदामः स्म।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत
Combine in SanskritBail in SanskritGarden Egg in SanskritStep-up in SanskritWinter in SanskritDeodar Cedar in SanskritScrew in SanskritMeans in SanskritSkin Senses in SanskritErotic in SanskritScrap in SanskritNatural in SanskritBay in SanskritThen in SanskritRoad in SanskritBeast in SanskritWant in SanskritRuiner in SanskritNip Off in SanskritMedicine in Sanskrit