Pitiless Sanskrit Meaning
करुणाहीन, क्रूर, दयाहीन, निर्दय, निष्ठुर, नृशंस
Definition
यः जायते।
यस्य मनसि दया नास्ति।
यः सभ्यः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
भयजनकम्।
यः यात्रां करोति।
यः मृदु अथवा कोमलः न अस्ति।
यस्य
Example
जातस्य मृत्युः ध्रुवम्।
हिटलरः निर्दयः आसीत्।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव अधमानि कृत्यानि दृष्ट्वा
Take Off in SanskritAforesaid in SanskritDrive Out in SanskritUnripened in SanskritShoot The Breeze in SanskritPurulence in SanskritHarmonious in SanskritBarren in SanskritCompound in SanskritAlways in SanskritKilling in SanskritImpress in SanskritSublime in SanskritTooth in SanskritDraw in SanskritAlexander in SanskritBring Back in SanskritPreference in SanskritEndeavor in SanskritGrecian in Sanskrit