Placard Sanskrit Meaning
प्ररोचनम्, विज्ञापनम्
Definition
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
तत् सूचनापत्रादयः येन जनैः सह कस्मिन्नपि विषये संवादं साधयति।
कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।
जनान् सूचयितुं सर्वकारद्वारा निर्मितं पत्रम्।
Example
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
अस्य चलत्-चित्रपटस्य विज्ञापनं सर्वत्र दृश्यते।
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
सर्वकारेण ज्ञापनपत्रं प्रकाशितम्।
Maharaja in SanskritErupt in Sanskrit76 in SanskritVisible Light in SanskritIncongruity in SanskritSomber in SanskritController in SanskritUniformity in SanskritHomeowner in SanskritUnblushing in SanskritMercury in SanskritUnperceivable in SanskritLawsuit in SanskritSlicker in SanskritWell in SanskritMonth in SanskritUnprofitably in SanskritLearning in SanskritCarnivorous in SanskritErotic Love in Sanskrit