Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Place Sanskrit Meaning

अवस्था, गति, ज्ञा, दशा, धा, न्यस्, पदं, पदवी, परिस्थितिः, बुध्, भावः, भूमिः, वास्तविकस्थानम्, विद्, विन्यस्, वृत्तिः, सत्याग्रहः, संस्थानं, स्थलम्, स्थानं, स्थानम्, स्थापय

Definition

कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
परीक्षायाम् अर्जिताः अङ्काः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
भूमेः लघुभागः।
पत्रस्य पत्रिकायाः वा तद् प्रकाशनं यद् नियतसमये आगच्छति।
वाहनादिषु आसनार्थे विनिर्मितं स्थानम्।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
संस

Example

अस्य कार्यस्य अनुयोगाधीनता कस्य।
सः स्वविचारान् अभिव्यनक्ति।
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
अस्य पत्रिकायाः एषः द्वितीयः अ