Placid Sanskrit Meaning
स्थिर
Definition
यस्मिन् गतिः नास्ति।
यस्य स्वभावः मृदुः अस्ति।
यः स्वभावतः सुष्ठुः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यः निर्णयम् अन्यथा न करोति।
यद् उद्विग्नं नास्ति।
यस्य चि
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
रमेशः विनीतः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
ईश्वरचिन्तने मग्नः अस्ति सः।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्या
Bowel Movement in SanskritLeap in SanskritAuberge in SanskritShaddock in SanskritThenar in SanskritIndigenous in SanskritAwaken in SanskritRunny in SanskritGreen in SanskritSun in SanskritInk in SanskritExhalation in SanskritPlaying in SanskritBat in SanskritDisruptive in SanskritSnitch in SanskritThoroughgoing in SanskritLicence in SanskritUnction in SanskritConjurer in Sanskrit