Plague Sanskrit Meaning
परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, प्लेगरोगः, विनिपीडय्, सम्पीड्
Definition
रोगविशेषः- सः घातुकः रोगः यस्य सङ्क्रान्तिः मूषकेण भवति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
रोगविशेषः- एकः सङ्क्रामकः घातुकः रोगः ।
विपत्तियुक्तः कालः।
अकस्माद् उद्भूता विनाशकारिणी घटना।
Example
पुरा प्लेगरोगेण ग्रामाः उद्ध्वस्ताः भवन्ति स्म।
सङ्कटे मतिः बद्धसदृशा जायते।
पुरा नैके ग्रामाः महामारी इति रोगेण नष्टाः
हितैषिणां परीक्षणं विपत्तौ एव भवति। / सम्पत्तौ च विपत्तौ च साधूनामेकरूपता।
वानरैः विध्वंसः आरब्धः।
Performance in SanskritFloating in SanskritDestroyable in SanskritSombre in SanskritMundane in SanskritAuthoress in SanskritUntiring in SanskritJudicature in SanskritEnthrallment in SanskritLengthen in SanskritArgument in SanskritBodice in SanskritDivisional in SanskritInstruct in SanskritHee-haw in SanskritTrack in SanskritExposition in SanskritJohn Barleycorn in SanskritPuzzle in SanskritMadagascar Pepper in Sanskrit