Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plague Sanskrit Meaning

परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, प्लेगरोगः, विनिपीडय्, सम्पीड्

Definition

रोगविशेषः- सः घातुकः रोगः यस्य सङ्क्रान्तिः मूषकेण भवति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
रोगविशेषः- एकः सङ्क्रामकः घातुकः रोगः ।
विपत्तियुक्तः कालः।
अकस्माद् उद्भूता विनाशकारिणी घटना।

Example

पुरा प्लेगरोगेण ग्रामाः उद्ध्वस्ताः भवन्ति स्म।
सङ्कटे मतिः बद्धसदृशा जायते।
पुरा नैके ग्रामाः महामारी इति रोगेण नष्टाः
हितैषिणां परीक्षणं विपत्तौ एव भवति। / सम्पत्तौ च विपत्तौ च साधूनामेकरूपता।
वानरैः विध्वंसः आरब्धः।