Plain Sanskrit Meaning
अनलङ्कृत, अमिश्रित, अविभूषित, आजिः, पाटः, वर्णहीन, विशुद्ध, सपाटभूः, समभूः, समभूमिः, समम्, समस्थलम्, समस्थली, समस्थानम्
Definition
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
कस्यापि पुरतः।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् प्रत्यक्षम्।
वर्णविशेषः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
यस्मात् मलं दूरीकृतम्।
यः आकारयुक्तः।
यः अलङ्कृतः नास्ति।
निर्धारित-समयोपरान्तम्।
यस्य
Example
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
सः श्वेतं वस्त्रं परिगृह्णाति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
रामः इति गोस्वामी तुलसीदासस्य मूर्तः ईश्वरः अस्ति।
अनलङ्कृते अपि साध्वीमुखं शोभ
Macrotyloma Uniflorum in SanskritRumple in SanskritMechanics in SanskritBlind in SanskritDeath in SanskritRoar in SanskritFelo-de-se in SanskritMellow Out in SanskritAmendment in SanskritCarver in SanskritUncurtained in SanskritHard Liquor in SanskritSpite in SanskritInstability in SanskritVertebra in SanskritGood in SanskritLife-threatening in SanskritResolve in SanskritBookstore in SanskritPrivate in Sanskrit