Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plaint Sanskrit Meaning

अवक्रन्दनम्, उत्क्रुष्टम्, क्रन्दनम्, क्लन्दम्, पुरूरवः, फुत्कृतिः, विलापः

Definition

अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्धितया न्यायालये कथनम्।

Example

परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।