Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plaintiff Sanskrit Meaning

अभियोक्ता, अभियोगी, अर्थी, कारणवादी, कार्यी, क्रियापादः, क्रियावादी, गूढसाक्षी, परिवादी, पूर्वपक्षपादः, पूर्ववादी, प्रत्यभिस्कन्दनम्, वादी

Definition

बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
पर्वतद्वयमध्यभूमिः।
येन सह शत्रुता वर्तते।
यः न्यायालये राजसभायां वा स्वपक्षम् उपस्थापयति।
यः भाषणे कुशलः अस्ति।

Example

अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
द्रोण्यां नैकाः वनस्पतयः सन्ति।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अभियोक्ता स्वस्य पुष्ट्यर्थे प्रमाणं सङ्गृह्णाति।
पण्डितहरिशङ्करमहोदयः कुशलः वक्ता अस्ति।