Plaintiff Sanskrit Meaning
अभियोक्ता, अभियोगी, अर्थी, कारणवादी, कार्यी, क्रियापादः, क्रियावादी, गूढसाक्षी, परिवादी, पूर्वपक्षपादः, पूर्ववादी, प्रत्यभिस्कन्दनम्, वादी
Definition
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
पर्वतद्वयमध्यभूमिः।
येन सह शत्रुता वर्तते।
यः न्यायालये राजसभायां वा स्वपक्षम् उपस्थापयति।
यः भाषणे कुशलः अस्ति।
Example
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
द्रोण्यां नैकाः वनस्पतयः सन्ति।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अभियोक्ता स्वस्य पुष्ट्यर्थे प्रमाणं सङ्गृह्णाति।
पण्डितहरिशङ्करमहोदयः कुशलः वक्ता अस्ति।
Dubitable in SanskritQuiz in SanskritUnbodied in SanskritConceptualization in SanskritSherbet in SanskritSpell in SanskritJoyous in SanskritHusbandman in SanskritBurnished in SanskritButea Frondosa in SanskritExcogitate in SanskritWittingly in SanskritWhirl in SanskritKeep Up in SanskritRevelation in SanskritNaturalistic in SanskritSenior in SanskritScrutinise in SanskritDefamation in SanskritDeliberateness in Sanskrit