Plait Sanskrit Meaning
कव्वरः, कौटीरम्, चूणः, जटा, जटिः, जटी, जुटकम्, जूटः, जूटकम्, धम्मिलः, पुटः, वेणिः, शटम्, हस्तम्
Definition
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
शिरो मध्यस्य केशाः।
अखण्डपटकर्गजादेशानां विशिष्टान्तराले एकस्योपरी एकम् इति पुटीकृत्-रचना
मयुरकुक्कुटादीनां मस्तिष्के वर्तमानः मांसयुक्तः आकर्षकः भागः।
विशेष प्रकारेण संग्रथितानां केशानां विशेषा आकृतिः
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
शाटिकाधारणार्थे अनेकाः चूणाः कर्तव्याः
कुक्कुटस्य शिखा रक्तवर्णीया अस्ति।
सा प्रतिदिनं द्वे वेणिके धारयति।
पुष्पाणां ग्रन्थनं समाप्य सीमा पूजाय
Fair in SanskritSee Red in SanskritOftentimes in SanskritCastor Bean Plant in SanskritFatherless in SanskritDaily in SanskritBristly in SanskritSocialist People's Libyan Arab Jamahiriya in SanskritBlouse in SanskritBeleaguer in SanskritGrade in SanskritComplicated in SanskritSentiment in SanskritAnus in SanskritBrush in SanskritIdiotic in SanskritCelery Seed in SanskritImpedimenta in SanskritSmile in SanskritMuch in Sanskrit