Plane Sanskrit Meaning
चत्वर, छिद्, भिद्, वायुयानम्, विमानम्, व्युत, समस्थलीकृत, समीकृत, सुघट्टित
Definition
तत् यानम् यद् आकाशमार्गेण गच्छति।
यत् सुखेन कर्तुं शक्यते।
वस्तुनः निम्नः अन्तः भागः।
पृष्ठेन शयानः।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
दारूणां तक्षणार्थे प्रयुक्तं यन्त्रम् तक्षणी।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
Example
विमानम् आकाशयानम् अस्ति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
पात्रस्य तले रक्षा सञ्चिता।
भुक्त्वा उत्तानेन न शयितव्यम्।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
भवान् मम पितुः तुल्यः।
तक्षा तक्षण्या रथस्य ध्रुवम् पाटवीकरोति
Shiver in SanskritPutting To Death in SanskritInsectivore in SanskritAbloom in SanskritRancour in SanskritMagnanimous in SanskritGanges in SanskritGenus Datura in SanskritBat in SanskritDisclosure in SanskritBanana Tree in SanskritProcurable in SanskritUnholy in SanskritWork in SanskritNecklace in SanskritChivvy in SanskritUnassisted in SanskritHg in SanskritCommon Pepper in SanskritAge in Sanskrit