Planned Sanskrit Meaning
नियोजितः, नियोजितम्, नियोजिता, योजितः, योजितम्, योजिता
Definition
यः अविभक्तःअस्ति।
यस्य आयोजनं कृतम्।
कारितयोजनम्।
यत् निर्धार्यते।
Example
बालकस्य अनुपालनार्थे नियुक्तः व्यक्तिः अद्य न आगच्छति।
समासे संयुक्ताः शब्दाः सन्ति।
भवान् अस्मिन् मासे आयोजितानां कार्यक्रमाणां वृत्तान्तं माम् कथितुं शक्नोति वा।
अहं दण्डधरो राजा प्रजानाम् इह योजितः। [भागवते ४।२१।२२]
अहं निर्धारिते समये एव भवन्तं मिलिष्यामि।
Estimate in SanskritAlone in SanskritPass Over in SanskritOptional in SanskritUnshakable in SanskritTrading in SanskritAlong in SanskritPolite in SanskritGet Married in SanskritLounge in SanskritCrookback in SanskritStunner in SanskritDrape in SanskritChip in SanskritUtter in SanskritProgress in SanskritIntrude in SanskritDark-skinned in SanskritWitch in SanskritAge in Sanskrit