Plant Sanskrit Meaning
अङ्कुरः, आरोपय, उद्भिजम्, उद्भिदः, उद्भिदम्, ओषधिः, ओषधी, निखन्, पल्लवः, पल्लवम्, प्ररोह, रोपय, रोहः, शाकः
Definition
सः गतिहीनः सजीवः यः स्वस्य पोषणं सूर्यप्रकाशेन तथा च भूम्यान्तर्गतरसेन करोति।
क्षुद्रवृक्षः।
तत् स्थानं यस्मिन् वस्तूनाम् उत्पादनं क्रियते।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
वस्त्रेषु भित्त्यादिषु च निर्मितानि पुष्पवृक्षादीनाम् आकारस्य चिह्नानि।
कस्यापि वस्तुनः एकः
Example
वने विविधाः ओषधयः सन्ति।
श्यामस्य उद्याने नैके क्षुपाः सन्ति।
अस्यां कार्यशालायां श्रमिकाः कर्मन्यासम् आचरन्ति।
अस्याः जवनिकायाः संहतम् आकर्षकम्।
इस्लामधर्मे मृतशरीरं भूमौ निधीयते।
कृषकः पशून् निबद्धुं कीलं निखनति।
तडागस्य जलं विगन्धयति।
चौराः आहृतं धनं मन्दिरस्य पृष्ठाङ्गणे भूमौ न्यदधत।
कृषकः क्षेत्रे
Monstrous in SanskritBreeze in SanskritArcher in SanskritPutridness in SanskritShadowiness in SanskritCome Back in SanskritSituated in SanskritReturn in SanskritCaitra in SanskritStack in SanskritMentha Spicata in SanskritInkiness in SanskritCollarbone in SanskritAgni in Sanskrit56 in SanskritCreation in SanskritUtmost in SanskritKnee Joint in SanskritFall in SanskritInsect Bite in Sanskrit