Platonic Sanskrit Meaning
निष्काम
Definition
आदर्शवादसम्बन्धि।
यस्य कस्मिन् इच्छा नास्ति।
यः वासना रहितः अस्ति।
यः तत्वान् आदर्शान् वा अनुसरति।
यद् कामनया विना क्रियते।
Example
तस्य विचारधारा आदर्शवादी अस्ति।
इच्छाहीनस्य व्यक्तेः जीवनं शान्तिपूर्णम् भवति।
स्वामी विवेकानन्दः कामहीनः आसीत्।
इदानींतने काले अल्पीयांसाः तत्त्ववादिनः सन्ति।
भगवद्गीतायां निष्कामस्य कर्मणः माहात्म्यं कथितम् अस्ति।
Kettle in SanskritNourishment in SanskritSafely in SanskritSpirits in SanskritUnaware in SanskritArticulatio Radiocarpea in SanskritGold in SanskritEmployee in SanskritSwan in SanskritBeggary in SanskritProgression in SanskritEntertained in SanskritMouth in SanskritGrad in SanskritAcquire in SanskritSound in SanskritConstellation in SanskritPerforming in SanskritSteel in SanskritUnhinge in Sanskrit