Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Play Sanskrit Meaning

अक्षवती, कैतवम्, क्रमेण, क्रीड्, खेल्, देवनम्, द्यूतक्रीडा, द्यूतम्, नाटकम्, पणः, पर्यायेण, प्रकरणम्, रम्, रूपकम्, रूपम्, वादय, विपर्ययेण, संलिख्, संवद्

Definition

मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
केषाम् अपि कृत्यानां कासाम् अपि गतिविधीनां वा रूपम्।
समुपस्थितायाम् अथवा प्रवर्तमानायाम् क्रियायाम् सन्ततिच्छेदः।
स्त्रीणां शृङ्गारभावजक्रियाविशेषः।
मनोविनोदनार्थं कृता क्रिया।
ग्रहणस्य अवकाशः।
मनोरञ्जकं कार्यं वार्ता वा।
यः अभिनयं करोति।
मनोविनोदनार्थे शरी

Example

क्रीडायां जयपराजयौ स्तः एव।
भवता स्वपुत्रस्य क्रियारूपेषु अवधानं देयम्।
कर्तुः वृथा विरामात् कालक्षेपः भवति।
तस्याः विभ्रमः भिन्नम् एव।
वालाः जले क्रीडां कुर्वन्ति।
प्रत्यर्पितस्य ऋणस्य प्राप्तिका अद्यापि न प्राप्ता।
अस्मिन् पटस्थापनस्य शक्यता एव नास्ति।
सः