Playacting Sanskrit Meaning
अभिनयः, नटनम्, नाटः, नाटनम्, नाट्यम्, व्यञ्जकः
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
Well-favored in SanskritNaturalistic in SanskritMonopoly in SanskritFancy Woman in SanskritMohandas Karamchand Gandhi in SanskritFold in SanskritAubergine in SanskritDeep in SanskritNose in SanskritCannabis Indica in SanskritTruncated in SanskritDisillusionment in SanskritKeep Down in SanskritProgression in SanskritTrouble in SanskritField in SanskritPromote in SanskritMask in SanskritGeneration in SanskritDoubt in Sanskrit