Player Sanskrit Meaning
अभिनेता, वादकः
Definition
यः वाद्यं वादयति।
यः अभिनयं करोति।
क्रीडायां प्रतियोगितादिषु च सम्मिलितः कस्यापि पक्षस्य दलस्य वा सदस्यः।
सः यः रज्ज्वौ चलित्वा जनानां मनोरञ्जनं करोति।
यः तर्कं शास्त्रार्थं वा करोति।
यः भाषणे कुशलः अस्ति।
Example
सः कुशलः वादकः।
सः एकः कुशलः अभिनेता अस्ति।
सचिनः क्रिकेटक्रीडायाः उत्कृष्टः क्रीडकः अस्ति।
रज्जुयायी जनानां मनोरञ्जनं करोति।
तार्किकस्य तर्कं श्रुत्वा सर्वे पराजयं स्वीकुर्वन्।
पण्डितहरिशङ्करमहोदयः कुशलः वक्
Parting in SanskritEngrossment in SanskritDebauched in SanskritIgnite in SanskritPoison Mercury in SanskritTease in SanskritFlood Tide in SanskritFatherless in SanskritLeave in SanskritDevastation in SanskritBeat in SanskritInfrigidation in SanskritStretch in SanskritSurely in SanskritLukewarm in SanskritMistrustful in SanskritDelaware River in SanskritComely in SanskritEmpty in SanskritTabu in Sanskrit