Pleasant Sanskrit Meaning
सुखकारिन्, सुखद, सुखदायक, सुखदायिन्, सुखप्रद
Definition
यद् विनोदेन परिपूर्णम्।
यः सुखं ददाति।
रूपलावण्यसम्पन्नः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
यस्य स्वादः सुष्ठु।
यः मनः आकर्षति।
आनन्दस्य मूलम्।
छप्पयछन्दसः भेदः।
छन्दोविशेषः।
छप्पयछन्दसः भेदविशेषः।
छप्पयछन्दोविशेषः।
छप्पयछन्दोभेदः।
Example
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
भवतः सह सुखदा अनुभूतिः प्राप्ता मया।
बालकः सुन्दरः अस्ति।
अद्य भोजनं स्वादु अस्ति।
मनोहरे त्रयोदश गुरुवर्णाः षड्विंशत्याधिकैकशताः लघुवर्णाः तथा द्विपञ्चाशताधिकैकशताः मात्राः सन्ति।
सङ्गीतज्ञः मनोहरर
Saw Wood in SanskritRelative in SanskritWorking Capital in SanskritBrilliancy in SanskritSense Organ in SanskritYell in SanskritOne-way in SanskritVertebral Column in SanskritRed Coral in SanskritAttractive in SanskritShaft Of Light in SanskritUnmercifulness in SanskritUtterance in SanskritSplosh in SanskritEunuch in SanskritNativity in SanskritStony in SanskritPull Up in SanskritDivest in SanskritInception in Sanskrit