Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pleasing Sanskrit Meaning

नयनरम्य, नयनाभिराम, नेत्रसुख

Definition

यद् इष्टम् अस्ति।
यद् रोचते।
यः तोषयति।
एकः आम्र प्रकारः
एकः आम्रप्रकारः
आम्राणाम् एकः प्रकारः।

आम्रप्रकारः।
आम्रविशेषः।
यद् नयनेभ्यः कृते रम्यम् अस्ति।

Example

एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
श्रीरामस्य नाम मनसः तोषकम्।

पथि नैकानि नयनरम्याणि दृश्यानि आसीत्।