Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plenteous Sanskrit Meaning

पर्याप्तम्, प्रचुरः, प्रचुरम्, प्रचुरा, यथेष्टः, यथेष्टम्, यथेष्टा, विपुलः, विपुलम्, विपुला

Definition

सङ्ख्यामात्रादीनां बाहुल्यम्।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
काफीबीजस्य चूर्णं यस्मात् पेयं निर्मियन्ते।

कषायसदृशं पेयम्।
अधिकमात्रया।
रागविशेषः।
यावत् आवश्यकं तावत्।

Example

शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
तेन शतग्रामपरिमाणं यावत् काफीचूर्णम् क्रीतम्।
सः यावनपानं पिबति।
अद्य बहु प्रहसितम् मया।
सूफीगायकः गायनात् पूर्वं काफीरागस्य विषये वदति।