Pliable Sanskrit Meaning
आघातवर्घनीय
Definition
यः नमनशीलः।
यद् आघातेन वर्धयित्वा नैकविधानि आकाराणि धारयति।
परिस्थित्यनुसारेण यः आचरति ।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।
Example
एषः दण्डः नम्रः।
केचन धातवः आघातेन वर्धनीयाः सन्ति।
मुद्वि व्यक्तिः स्वल्पाम् असुविधाम् अनुभवति ।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस्ति ।
Prank in SanskritReferee in SanskritWith Attention in SanskritWindpipe in SanskritScope in SanskritCardamom in SanskritUtile in SanskritNim Tree in SanskritNatal Day in SanskritGross in SanskritBoundary in SanskritResponsibility in SanskritFancywork in SanskritSynopsis in SanskritMagic Trick in SanskritRumour in SanskritGood Will in SanskritFanciful in SanskritMade-up in SanskritDiligent in Sanskrit