Pliant Sanskrit Meaning
आघातवर्घनीय
Definition
यः नमनशीलः।
यस्य अङ्गं मृदु अस्ति।
यद् परूषं कठिनं वा नास्ति।
यद् आघातेन वर्धयित्वा नैकविधानि आकाराणि धारयति।
यस्मिन् कठोरता नास्ति।
परिस्थित्यनुसारेण यः आचरति ।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।
Example
एषः दण्डः नम्रः।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
तस्याः हस्तौ अतीव मृदू स्तः।
केचन धातवः आघातेन वर्धनीयाः सन्ति।
तस्य स्वभावः सरलः तथा च मृदुः अस्ति।
मुद्वि व्यक्तिः स्वल्पाम् असुविधाम् अनुभवति ।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस
Passenger Vehicle in SanskritLocate in SanskritSprinkle in SanskritAreca Catechu in SanskritConvince in SanskritGenerosity in SanskritTress in SanskritFestering in SanskritFenugreek in SanskritNectar in SanskritReduction in SanskritRegard in SanskritLyrist in SanskritLater in SanskritVariola in SanskritImpairment in SanskritSmoothen in SanskritFrequency in SanskritHonest in SanskritScratch in Sanskrit