Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pliant Sanskrit Meaning

आघातवर्घनीय

Definition

यः नमनशीलः।
यस्य अङ्गं मृदु अस्ति।
यद् परूषं कठिनं वा नास्ति।
यद् आघातेन वर्धयित्वा नैकविधानि आकाराणि धारयति।
यस्मिन् कठोरता नास्ति।
परिस्थित्यनुसारेण यः आचरति ।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।

Example

एषः दण्डः नम्रः।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
तस्याः हस्तौ अतीव मृदू स्तः।
केचन धातवः आघातेन वर्धनीयाः सन्ति।
तस्य स्वभावः सरलः तथा च मृदुः अस्ति।
मुद्वि व्यक्तिः स्वल्पाम् असुविधाम् अनुभवति ।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस