Plight Sanskrit Meaning
अभिशप्, दुर्गतिः, प्रतिज्ञा, बिट्, शपथं कृ, शपथं शप्, शपथपूर्वं कथ्, शपथपूर्वं वद्, शप्, संशप्
Definition
प्रतिज्ञाम् उच्चार्य यथा उक्तं तथा कार्यं करणार्थे निग्रहस्य वचनानुकूलः व्यापारः।
क्लेशदायिनी गतिः।
कार्याकार्यसम्बन्धी स्वनिश्चयरूपाभिप्रायस्य परत्राविष्करणनुकूलः व्यापारः।
Example
भीष्मः अशपत् आजीवनं ब्रह्मचर्यम् आचरिष्यामि अहम् इति।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
भीष्मः अशपत् आजीवनं ब्रह्मचर्यव्रतम् आचरामि इति।
Hold Back in SanskritClavicle in SanskritAddress in SanskritSimplicity in SanskritDegraded in SanskritUnshakable in SanskritClear-cut in SanskritConjunctive in SanskritA Great Deal in SanskritSkirmish in SanskritHereafter in SanskritLustre in SanskritDissentient in SanskritRed-hot in SanskritSail in SanskritSpread in SanskritObloquy in SanskritLeaving in SanskritLightning Bug in SanskritCloud in Sanskrit