Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plot Sanskrit Meaning

कथा, कथावस्तु, वस्तु, वस्तुरचनाविन्यासः

Definition

यः क्षुधया आतुरः।
पृथिव्याः कोऽपि बृहत् भागः।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।

रूपक-प्रबन्ध-कल्पना।
कथायाः आशयः।
गृहादीन् निर्मातुं भूमेः भागः।

Example

क्षुधातुरं बालकं माता दुग्धं पाययति।
भारत इति नाम्नि भूभागे नैकाः भाषाः वदन्ति जनाः।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।

अस्य नाटकस्य कथावस्तु अतिसामान्यम् अस्ति।/कालिदासग्रथितवस्तु नाटकम्।
अस्य ग्रन्थस्य सारः उत्तमः अस्ति।
पञ्जाबराज्ये तस्