Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plough Sanskrit Meaning

सप्तर्षिः

Definition

सविचारं निर्णयनक्रिया।
रथ-हलादि-संचालनार्थे अश्व-वृषभादीनां तेभ्यः यौत्रेण बन्धनात्मकः व्यापारः।
हलेन वा लाङ्गलेन क्षेत्रस्य विलेखनानुकूलः व्यापारः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
सप्तानां तारकाणां समूहः यः ध्रुवनक्षत्रं परिक्रम्य उत्तरस्यां दिशि दृश्यते।
सप्तानाम् ऋषीणां समूहः।
अन्येन आयासप्रेरणानुक

Example

मम प्रश्नस्य निराकरणं जातम्।
कृषकः वृषभं हलेन कर्षणार्थे युनक्ति।
कृषकः क्षेत्रं कर्षति।
कृषीवलः हलेन भूमिं कर्षति।
प्रत्येकस्यां रात्रौ सप्तर्षिः गगने दृश्यते।
उर्मिला सपत्नीपुत्रीं अहर्निशं गृहे परिश्रमं कारयति।
बलरामस्य अस्त्रं हलम् आसीत् अतः