Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pluck Sanskrit Meaning

अपहृ, चोरय, निर्लुण्ठ्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ

Definition

कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
शक्यम् अस्ति तावत् विस्तरणानुकूलव्यापारः।
कस्य अपि गुणस्य द्रव्यस्य वा प्रभावं दूरीकरणानुकूलः व्यापारः।
बलेन आकर्षणानुकूलव्यापा

Example

कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
वृक्षैः भूमीजलम् आपीयते।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
व्याधः धनुषः प्रत्यञ्चा वितनोति।
आहितुण्डिकः बालकस्य शरीरात् सर्पविषम् अपानयत्।
बालकः शाखायाम् अवलग्नां रज्जुम् आकर्षति।