Plug Sanskrit Meaning
अवकीलकः, अवष्टम्भः, रोधः
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
हननानुकूलव्यापारः।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।
हननस्य क्रिया अ
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।
कदली फलभारेण वक्रीभवति तम् आधारं ददतु।
द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
सः गणिकां काम
Catch Up in SanskritDurbar in SanskritUncurtained in SanskritYarn in SanskritSelection in SanskritCilantro in SanskritHot in SanskritUnfaltering in SanskritMajority in SanskritPoke Fun in SanskritHoard in SanskritDisaster in SanskritLightness in SanskritArchitecture in SanskritPrinciple in SanskritAmass in SanskritGood in SanskritAffront in SanskritInsect in SanskritInterpret in Sanskrit