Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plumage Sanskrit Meaning

मयूरपत्रम्

Definition

खगादीनाम् अवयवविशेषः।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।