Plumage Sanskrit Meaning
मयूरपत्रम्
Definition
खगादीनाम् अवयवविशेषः।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।
Example
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।
Hard Liquor in SanskritBionomic in SanskritPatrician in SanskritDisuse in SanskritDrape in SanskritEggplant in SanskritShyness in SanskritMidnight in SanskritNotorious in SanskritMarsh in SanskritGrab in SanskritGreenness in SanskritAdaptation in SanskritHypothesis in SanskritArjuna in SanskritDisturbed in SanskritTaleteller in SanskritGanesha in SanskritWith Attention in SanskritVillain in Sanskrit