Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Plume Sanskrit Meaning

अपहृ, चोरय, निर्लुण्ठ्, मयूरपत्रम्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ

Definition

खगादीनाम् अवयवविशेषः।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।