Plume Sanskrit Meaning
अपहृ, चोरय, निर्लुण्ठ्, मयूरपत्रम्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ
Definition
खगादीनाम् अवयवविशेषः।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।
Example
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।
Lawsuit in SanskritRinging in SanskritContamination in SanskritSadness in SanskritGoing Away in SanskritBasket in SanskritRuby in SanskritSpeech Communication in SanskritMasses in SanskritTamarind Tree in SanskritPledge in SanskritGarlic in SanskritSodding in SanskritCream in SanskritDrop Dead in SanskritSalientian in SanskritClepsydra in SanskritPurity in SanskritTimber in SanskritQuarter in Sanskrit