Plunge Sanskrit Meaning
अभिप्रगाहय, अवगाहय, आप्लावय, निमज्जनम्, निमज्जय, मज्जय, विगाहय
Definition
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
कस्य अपि वस्तुनः कस्मिन् अपि स्तरे बलाद् प्रवेशनात्मकः व्यापारः।
जले गाहनस्य क्रिया भावो वा।
पाशेन जाले बन्धनानुकूलः व्यापारः।
सहसा ग्रहणस्य क्रिया।
Example
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
मोहनः बलाद् सोहनस्य उदरे छुरिकां सम्प्रावेशयत्।
सः नद्यां पुनःपुनः निमज्जनं करोति।
आखेटकः जाले पक्षिणम् एकं पर्यस्यति।
Holograph in SanskritBellows in SanskritProgress in SanskritPile Up in SanskritDelicate in SanskritJackfruit in SanskritRootless in SanskritSympathy in SanskritOculus in SanskritWatchword in SanskritChain Armour in SanskritIndependent in SanskritPlus in SanskritLignified in SanskritBelieve in SanskritWasting in SanskritLamp Oil in SanskritCatastrophe in SanskritMilk in SanskritCorrection in Sanskrit