Pm Sanskrit Meaning
प्रधानमन्त्री, मृत्युकारणपरीक्षा
Definition
कस्यापि देशस्य सः मन्त्री यः अन्येषु सर्वेषु मन्त्रिषु प्रधानः अस्ति तथा च तस्य मन्त्रिमण्डलस्य नेता अस्ति।
मन्त्रिमण्डलस्य प्रधानपुरुषः यः संसदीयस्य प्रजातन्त्रस्य सदस्यः अपि अस्ति।
Example
पंण्डित-जवाहरलाल-नेहरु-महोदयः भारतस्य प्रथमः प्रधानमन्त्री आसीत्।
अस्माकं देशस्य प्रथमः प्रधानमन्त्री पण्डितजवाहरलालनेहरुमहोदयः आसीत्।
University Of Pennsylvania in SanskritDaucus Carota Sativa in SanskritGet Back in SanskritAdult Male in SanskritSkill in SanskritOlfactory Sensation in SanskritOne-fourth in SanskritOrange in SanskritSpectator in SanskritRuin in SanskritAddible in SanskritJape in SanskritScrutinize in SanskritPigeon in SanskritWeeping in SanskritElbow Grease in SanskritTactically in SanskritNude in SanskritDescent in SanskritFlank in Sanskrit