Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pocket Sanskrit Meaning

पुटः, पुटम्

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
अल्पः स्यूतः।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
अर्थसम्बन्धि साधनम्।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
अन्नस्य गल-बिलाधः-संयोगानुकूल-व्यापारः।
शोभनस्य अवस्था भावो वा।
वस्त्रेषु स्यूतः लघुः द

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
मम स्यूतकः मोषितः।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
आर्थिक-साधनेन एव सुखं न प्राप्यते।
मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
तेन शारीक्रीडायां पुत्तलिका अ