Point Sanskrit Meaning
पूर्णविरामः, बिन्दुः
Definition
सा धरा या जलरहिता अस्ति।
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
सः गुणः यः असाधुः।
सा स्थितिः या कार्यं बाधते।
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
जलस्य कणैः घटः पूरितः।
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भार
Smoke in SanskritSuspicious in SanskritPursuit in SanskritPhilanthropist in SanskritRat in SanskritKingdom in SanskritMagnanimous in SanskritPond in SanskritMagnanimous in SanskritTender in SanskritHarassment in SanskritRefusal in SanskritTwenty-three in SanskritFabricated in SanskritSpeedily in SanskritImperviable in SanskritObstruction in SanskritWary in SanskritHandbasket in SanskritPrivateness in Sanskrit