Poised Sanskrit Meaning
नियमिन्, संयमशील, संयमिन्
Definition
यः अनुशासनं पालयति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यः संयमेन जीवति।
यद् कार्यसम्पादनाय उपयोक्तुम् सज्जः।
येन इन्द्रियाणि निग्रहितानि।
सम्यक् मात्रायाम्।
यः किमपि कार्यं कर्तुम् इच्छुकः अस्ति।
विक्रयस्य हेतुना यत् सज्जीकृतम्।
यः भोगपरिवर्जनं कर्तुं शक्नोति।
गमनस
Example
संशितव्रतः व्यक्तिः समाजं सुपथं नयति।
सः पक्वम् आम्रं खादति।
संयमी व्याधिग्रस्तः न भवति।
सिद्धानि वस्तूनि प्रकोष्ठे स्थापितानि।
इन्द्रियनिग्रही पुरुषः सुखम् अनुभवति।
शिक्षकेण छात्रान् सन्तुलितस्य आहारस्य महत्त्वं विशदीकृतम्।
मधुमतिः किमपि कार्यं कर्तुं तत्परा अस्ति।
Witness in SanskritStupid in SanskritPick Up in SanskritDigestion in SanskritPutridness in SanskritTermite in SanskritKama in SanskritSublimate in SanskritAlter in SanskritLike A Shot in SanskritRouse in SanskritSurmisal in SanskritGetable in SanskritStomach in SanskritDiospyros Ebenum in SanskritIll in SanskritNiggling in SanskritInspirational in SanskritUnsavoury in SanskritRoad in Sanskrit