Poke Sanskrit Meaning
गोणी, पोटलिका, प्रसेवकः, मुष्टीप्रहारः, सम्प्रविश्, स्यूतः, स्यूति, स्यूनः
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
वस्त्रस्य अथवा अन्यस्य कोशः यस्मिन् वस्तूनि स्थाप्यन्ते।
कम् अपि बलपूर्वकेण आघातेन पातनानुकूलव्यापारः।
प्रलुठ्यते इति।
Example
तेन दण्डेन आघातः कृतः।
अवदीर्णात् प्रसेवकात् वस्तूनि अपतन्।
क्रीडायां बालाः परस्परं प्रालुठन्।
तस्य प्रलोठनेन अहम् अपतम्।
Stunner in SanskritJunket in SanskritShiva in SanskritConsidered in SanskritRenown in SanskritRumour in SanskritUnsatiated in SanskritNoteworthy in SanskritEruption in SanskritSolitary in Sanskrit72 in SanskritCelebrity in SanskritCome On in SanskritWolf in SanskritRight Away in SanskritSycamore Fig in SanskritChat in SanskritSteady in SanskritVerdant in SanskritRegularly in Sanskrit