Pole Sanskrit Meaning
कीलः, कीलकः
Definition
वस्त्वादिषु वर्तमानः रिक्तः भागः।
आकाशे उत्तरदिशि स्थितः खगोलियपिण्डः यं हिन्दुधर्मीयग्रन्थाः उत्तानपादजः इति मन्यन्ते।
सुवर्णरजतादीनां यष्टिः यां गृहीत्वा उत्सवादिषु दण्डधारकः अग्रे गच्छति।
शस्त्रविशेषः।
शिलाकाष्ठादिभिः विनिर्मिता वर्तुलाकारा चतुष्कोणयुक्ता वा उन्नताकृतिः।
Example
वृक्षस्य खाते स्थित्वा सर्पः फूत्कारं करोति।
रामलीलायां रामस्य शिविकायाः अग्रे दण्डधारकः दण्डं गृहीत्वा गच्छति।
तेन शत्रुः परशुना हतः।
स्तम्भात् नरसिंहः आगतः।
तेन दण्डेन श्वानः उपहतः।
पञ्चमे वयसि एव ध्रुवः तपः कर्तुं वनं गतवान्।
एशियाखण्डः उत्तरात् ध
Prong in SanskritFleet in SanskritProfit in SanskritHowever in SanskritInvective in SanskritSaffron in SanskritAgni in SanskritEstimable in SanskritFreedom in SanskritDissident in SanskritUnified in SanskritClever in SanskritDigest in SanskritPeep in SanskritUs Congress in SanskritSmasher in SanskritBritish in SanskritErosion in SanskritPloy in SanskritBadger in Sanskrit