Policeman Sanskrit Meaning
आरक्षकः, आरक्षी
Definition
यः युद्धं करोति।
चतुरङ्गक्रीडायाः अष्टौ शारयः येषां च अन्येषां तुलनया महत्त्वं न्यूनं वर्तते।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
यः प्रजायाः प्राणान् तथा च विभवान् रक्षति।
Example
चतुरङ्गे पदातिः अजिह्मं चलति तिर्यक् च हन्ति।
सः शूरः सैनिकः अस्ति।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
आरक्षकः चौरं गृहीतवान्।
Extrovert in SanskritAtomic Number 80 in SanskritDatura in SanskritDismiss in SanskritGarlic in SanskritMountainous in SanskritUnblushing in SanskritCelerity in SanskritPeriod in SanskritCastor-oil Plant in SanskritCognoscible in SanskritMuch in SanskritParsimoniousness in SanskritFisher in SanskritCleanness in SanskritAscetical in SanskritImmature in SanskritLife in SanskritAditi in SanskritWrongful Conduct in Sanskrit