Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Policy Sanskrit Meaning

नायः, नीतिः

Definition

आचारविचारयोः निर्देशनम्
किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।
केनचित् मनुष्येण कयाचित् संस्थया वा कस्यापि हिताय निर्मिता विशिष्टा योजना।
अभिरक्षायाः लिखितः अनुबन्धः ।

Example

आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]
शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।
अस्माकम् उद्योगसंस्था नूतनाः नीतीः आरप्स्यते।
तेन एलआयसी इत्यस्य काचित् नूतना अभिरक्षानीतिः क्रीता ।