Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Polish Sanskrit Meaning

तेजय, निष्टापय, परिष्कृ

Definition

निपुणस्य भावः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
किमपि वस्तु सम्यक् मृष्ट्वा घर्षित्वा तस्य कान्तिवर्धनानुकूलः व्यापारः।

कस्यचन वस्तुनः भ्राजनस्य क्रिया ।

Example

कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः परिष्करणं कृत्वा एव कार्यं सिध्यति।
ताम्रादीनां धातूनां पात्राणि आम्लैः द्रव्यैः तेज्यन्ते।

तेंदुलकरः क्रिकेट-क्षेत्रे भारतस्य नाम अराजयत् ।
पित्तलस्य भास्वनं कर्तुं द्रव्यम् उपयुज्यते ।