Political Sanskrit Meaning
राजनैतिक
Definition
राजनीतिसम्बन्धी।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
प्रशासनसम्बन्धी।
यः राजनीतिक्षेत्रे नेतृत्वं करोति।
Example
राजनैतिक्याः स्पर्धायाः कारणात् एकः नेता घातितः।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमानितः इति आरोपः अस्ति।
प्रशासकीयानि कार्याणि शीघ्रं कर्तव्यानि।
संसदः माहात्म्यं नीतिज्ञानां दायित्वम्।
Immature in SanskritTwenty in SanskritScare in SanskritVeil in Sanskrit15th in SanskritCommendable in SanskritCommingle in SanskritTum in SanskritCrummy in SanskritSinful in SanskritWay in SanskritDecease in SanskritCrummy in SanskritExcusable in SanskritPoison Ivy in SanskritTackle in SanskritHonest in SanskritProud in SanskritPrice in SanskritTail in Sanskrit