Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Politics Sanskrit Meaning

राजनयः, राजनीतिः

Definition

राज्यस्य सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं पालनञ्च भवति तथा च अन्यैः राज्यैः सह व्यवहारः भवति।
शास्त्रविशेषः, राजपुत्रामत्यैः अवश्यम् अध्येतव्यम् अर्थस्य भूमिधनादेः च प्रापकं शास्त्रम्।
सत्तासम्बद्धः सामाजिकसम्बन्धः।
सा नीतिः यया अन्यैः राष्ट्रैः सह

Example

राजनीतौ कः अपि विश्वसितुम् न अर्हति।
चाणाक्यस्य अर्थशास्त्रम् प्रसिद्धम्।
शिक्षाक्षेत्रे वर्तमानया राजनीत्या शिक्षाकर्मकराणां दुर्गतिः आपन्ना।
अन्ताराज्यनीतौ स्वराष्ट्रस्य स्वत्ववणिजादीनां रक्षा तथा परराष्ट्राणां वृत्तं ज्ञातुं दूताः प्रेष्यन्ते ।