Politics Sanskrit Meaning
राजनयः, राजनीतिः
Definition
राज्यस्य सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं पालनञ्च भवति तथा च अन्यैः राज्यैः सह व्यवहारः भवति।
शास्त्रविशेषः, राजपुत्रामत्यैः अवश्यम् अध्येतव्यम् अर्थस्य भूमिधनादेः च प्रापकं शास्त्रम्।
सत्तासम्बद्धः सामाजिकसम्बन्धः।
सा नीतिः यया अन्यैः राष्ट्रैः सह
Example
राजनीतौ कः अपि विश्वसितुम् न अर्हति।
चाणाक्यस्य अर्थशास्त्रम् प्रसिद्धम्।
शिक्षाक्षेत्रे वर्तमानया राजनीत्या शिक्षाकर्मकराणां दुर्गतिः आपन्ना।
अन्ताराज्यनीतौ स्वराष्ट्रस्य स्वत्ववणिजादीनां रक्षा तथा परराष्ट्राणां वृत्तं ज्ञातुं दूताः प्रेष्यन्ते ।
Lazy in SanskritWoody in SanskritIrregularity in SanskritEndeavour in SanskritOverseer in SanskritDemonstration in SanskritSidestep in SanskritPismire in SanskritWhinny in SanskritMeander in SanskritHomogeneity in SanskritUse in SanskritMule in SanskritIntellect in SanskritEnmity in SanskritSign in SanskritPrecondition in SanskritPetal in SanskritKnow in SanskritStretch in Sanskrit