Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Polity Sanskrit Meaning

राज्यतन्त्रम्, शासनतन्त्रम्

Definition

राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं विधीयते।
शासनस्य प्रणाली।
राज्यस्य सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं पालनञ्च भवति तथा च अन्यैः राज्यैः सह व्यवहारः भवति।
सत्तासम्बद्धः सामाजिकसम्बन्धः।
सा

Example

अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
भारतस्य राज्यव्यवस्था कुशलानां विधीज्ञानाम् अनुप्रदानम् अस्ति।
भारतस्य राज्यतन्त्रं प्रजातन्त्रम् अस्ति।
राजनीतौ कः अपि विश्वसितुम् न अर्हति।
शिक्षाक्षेत्रे वर्तमानया राजनीत्या शिक्षाकर्मकराणां