Polity Sanskrit Meaning
राज्यतन्त्रम्, शासनतन्त्रम्
Definition
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं विधीयते।
शासनस्य प्रणाली।
राज्यस्य सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं पालनञ्च भवति तथा च अन्यैः राज्यैः सह व्यवहारः भवति।
सत्तासम्बद्धः सामाजिकसम्बन्धः।
सा
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
भारतस्य राज्यव्यवस्था कुशलानां विधीज्ञानाम् अनुप्रदानम् अस्ति।
भारतस्य राज्यतन्त्रं प्रजातन्त्रम् अस्ति।
राजनीतौ कः अपि विश्वसितुम् न अर्हति।
शिक्षाक्षेत्रे वर्तमानया राजनीत्या शिक्षाकर्मकराणां
Pursue in SanskritForth in SanskritDecide in SanskritFaineant in SanskritBlaze in SanskritSalutation in SanskritDisorganisation in SanskritEmployment in SanskritStop in SanskritBuddha in SanskritEmerald in SanskritTin in SanskritPower in SanskritCatastrophe in SanskritSharpness in SanskritBroad in SanskritSunniness in SanskritCooking Stove in SanskritWhite Pepper in SanskritSibilate in Sanskrit