Pool Sanskrit Meaning
कासारः, कुण्डम्, तडागः, मीनगोधिका, सरठः, सरोवरः, सरोवरम्, ह्रदः
Definition
जलस्य आधारः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः
Example
सः तडागे मत्स्याघातं करोति।
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
वरण्डकं दूरीकृत्वा गजः गजशालां गच्छति।
बालकः
Go Under in SanskritDew in SanskritCosy in SanskritRooster in SanskritKiss in SanskritEffort in SanskritFatigue in SanskritBound in SanskritCedrus Deodara in SanskritStove in SanskritRespect in SanskritStarry in SanskritAnkle in SanskritBank in SanskritDugout in SanskritGain in SanskritStableman in SanskritTrading in SanskritGrind in SanskritHard Drink in Sanskrit