Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pool Sanskrit Meaning

कासारः, कुण्डम्, तडागः, मीनगोधिका, सरठः, सरोवरः, सरोवरम्, ह्रदः

Definition

जलस्य आधारः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः

Example

सः तडागे मत्स्याघातं करोति।
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
वरण्डकं दूरीकृत्वा गजः गजशालां गच्छति।
बालकः