Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Poor Sanskrit Meaning

अधनः, अर्थहीनः, अल्पधनः, क्षीणधनः, गतार्थः, दरिद्रः, दीनः, धनशून्यः, धनहीनः, निर्धनः, निर्धनकः, निष्काञ्चनः, निःस्वः

Definition

यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
यस्माद् तेजाः निर्गतम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
यः प्रसिद्धः नास्ति।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः भाग्यशाली नास्ति।
यः दयायुक्तः।
यः पापं करोति।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
श्यामः तक्रं पिबति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
ईश्वरचन्द विद्यासागर महोदयस्य जन्म