Poorly Sanskrit Meaning
आतुरः, आतुरा, रोगार्तः, रोगार्ता, रोगिणी, रोगी, सरोगः, सरोगा
Definition
यः प्रवीणः नास्ति।
शरीरादिषु आगतः दोषः।
अप्रवीणस्य अवस्था भावो वा।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
श्रमगर्भाद्यैः जाड्यम्।
यस्य रूपम् अपकृष्टम्।
रोगयुक्तः।
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
यः कस्माद् अपि
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
शरीरं व्याधीनां गृहम्।
अपाटवात् श्यामः इदं कार्यं सम्यग्रीत्या कर्तुं न अशक्नोत्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्य
Considered in SanskritInvisibility in SanskritNobility in SanskritStep By Step in SanskritPacify in SanskritFill in SanskritAzadirachta Indica in SanskritGround in SanskritCovetous in SanskritAllay in SanskritInjustice in SanskritPistol in SanskritCerumen in SanskritMaimed in SanskritGrasp in SanskritPromise in SanskritPart in SanskritHeat in SanskritHealthy in SanskritProsopopoeia in Sanskrit